Declension table of ?śāntikalpadīpikā

Deva

FeminineSingularDualPlural
Nominativeśāntikalpadīpikā śāntikalpadīpike śāntikalpadīpikāḥ
Vocativeśāntikalpadīpike śāntikalpadīpike śāntikalpadīpikāḥ
Accusativeśāntikalpadīpikām śāntikalpadīpike śāntikalpadīpikāḥ
Instrumentalśāntikalpadīpikayā śāntikalpadīpikābhyām śāntikalpadīpikābhiḥ
Dativeśāntikalpadīpikāyai śāntikalpadīpikābhyām śāntikalpadīpikābhyaḥ
Ablativeśāntikalpadīpikāyāḥ śāntikalpadīpikābhyām śāntikalpadīpikābhyaḥ
Genitiveśāntikalpadīpikāyāḥ śāntikalpadīpikayoḥ śāntikalpadīpikānām
Locativeśāntikalpadīpikāyām śāntikalpadīpikayoḥ śāntikalpadīpikāsu

Adverb -śāntikalpadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria