Declension table of ?śāntikakarman

Deva

NeuterSingularDualPlural
Nominativeśāntikakarma śāntikakarmaṇī śāntikakarmāṇi
Vocativeśāntikakarman śāntikakarma śāntikakarmaṇī śāntikakarmāṇi
Accusativeśāntikakarma śāntikakarmaṇī śāntikakarmāṇi
Instrumentalśāntikakarmaṇā śāntikakarmabhyām śāntikakarmabhiḥ
Dativeśāntikakarmaṇe śāntikakarmabhyām śāntikakarmabhyaḥ
Ablativeśāntikakarmaṇaḥ śāntikakarmabhyām śāntikakarmabhyaḥ
Genitiveśāntikakarmaṇaḥ śāntikakarmaṇoḥ śāntikakarmaṇām
Locativeśāntikakarmaṇi śāntikakarmaṇoḥ śāntikakarmasu

Compound śāntikakarma -

Adverb -śāntikakarma -śāntikakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria