Declension table of ?śāntikārin

Deva

MasculineSingularDualPlural
Nominativeśāntikārī śāntikāriṇau śāntikāriṇaḥ
Vocativeśāntikārin śāntikāriṇau śāntikāriṇaḥ
Accusativeśāntikāriṇam śāntikāriṇau śāntikāriṇaḥ
Instrumentalśāntikāriṇā śāntikāribhyām śāntikāribhiḥ
Dativeśāntikāriṇe śāntikāribhyām śāntikāribhyaḥ
Ablativeśāntikāriṇaḥ śāntikāribhyām śāntikāribhyaḥ
Genitiveśāntikāriṇaḥ śāntikāriṇoḥ śāntikāriṇām
Locativeśāntikāriṇi śāntikāriṇoḥ śāntikāriṣu

Compound śāntikāri -

Adverb -śāntikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria