Declension table of ?śāntikāriṇī

Deva

FeminineSingularDualPlural
Nominativeśāntikāriṇī śāntikāriṇyau śāntikāriṇyaḥ
Vocativeśāntikāriṇi śāntikāriṇyau śāntikāriṇyaḥ
Accusativeśāntikāriṇīm śāntikāriṇyau śāntikāriṇīḥ
Instrumentalśāntikāriṇyā śāntikāriṇībhyām śāntikāriṇībhiḥ
Dativeśāntikāriṇyai śāntikāriṇībhyām śāntikāriṇībhyaḥ
Ablativeśāntikāriṇyāḥ śāntikāriṇībhyām śāntikāriṇībhyaḥ
Genitiveśāntikāriṇyāḥ śāntikāriṇyoḥ śāntikāriṇīnām
Locativeśāntikāriṇyām śāntikāriṇyoḥ śāntikāriṇīṣu

Compound śāntikāriṇi - śāntikāriṇī -

Adverb -śāntikāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria