Declension table of ?śāntikāmā

Deva

FeminineSingularDualPlural
Nominativeśāntikāmā śāntikāme śāntikāmāḥ
Vocativeśāntikāme śāntikāme śāntikāmāḥ
Accusativeśāntikāmām śāntikāme śāntikāmāḥ
Instrumentalśāntikāmayā śāntikāmābhyām śāntikāmābhiḥ
Dativeśāntikāmāyai śāntikāmābhyām śāntikāmābhyaḥ
Ablativeśāntikāmāyāḥ śāntikāmābhyām śāntikāmābhyaḥ
Genitiveśāntikāmāyāḥ śāntikāmayoḥ śāntikāmānām
Locativeśāntikāmāyām śāntikāmayoḥ śāntikāmāsu

Adverb -śāntikāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria