Declension table of ?śāntikāma

Deva

NeuterSingularDualPlural
Nominativeśāntikāmam śāntikāme śāntikāmāni
Vocativeśāntikāma śāntikāme śāntikāmāni
Accusativeśāntikāmam śāntikāme śāntikāmāni
Instrumentalśāntikāmena śāntikāmābhyām śāntikāmaiḥ
Dativeśāntikāmāya śāntikāmābhyām śāntikāmebhyaḥ
Ablativeśāntikāmāt śāntikāmābhyām śāntikāmebhyaḥ
Genitiveśāntikāmasya śāntikāmayoḥ śāntikāmānām
Locativeśāntikāme śāntikāmayoḥ śāntikāmeṣu

Compound śāntikāma -

Adverb -śāntikāmam -śāntikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria