Declension table of ?śāntikā

Deva

FeminineSingularDualPlural
Nominativeśāntikā śāntike śāntikāḥ
Vocativeśāntike śāntike śāntikāḥ
Accusativeśāntikām śāntike śāntikāḥ
Instrumentalśāntikayā śāntikābhyām śāntikābhiḥ
Dativeśāntikāyai śāntikābhyām śāntikābhyaḥ
Ablativeśāntikāyāḥ śāntikābhyām śāntikābhyaḥ
Genitiveśāntikāyāḥ śāntikayoḥ śāntikānām
Locativeśāntikāyām śāntikayoḥ śāntikāsu

Adverb -śāntikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria