Declension table of ?śāntikṛtā

Deva

FeminineSingularDualPlural
Nominativeśāntikṛtā śāntikṛte śāntikṛtāḥ
Vocativeśāntikṛte śāntikṛte śāntikṛtāḥ
Accusativeśāntikṛtām śāntikṛte śāntikṛtāḥ
Instrumentalśāntikṛtayā śāntikṛtābhyām śāntikṛtābhiḥ
Dativeśāntikṛtāyai śāntikṛtābhyām śāntikṛtābhyaḥ
Ablativeśāntikṛtāyāḥ śāntikṛtābhyām śāntikṛtābhyaḥ
Genitiveśāntikṛtāyāḥ śāntikṛtayoḥ śāntikṛtānām
Locativeśāntikṛtāyām śāntikṛtayoḥ śāntikṛtāsu

Adverb -śāntikṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria