Declension table of ?śāntikṛt

Deva

MasculineSingularDualPlural
Nominativeśāntikṛt śāntikṛtau śāntikṛtaḥ
Vocativeśāntikṛt śāntikṛtau śāntikṛtaḥ
Accusativeśāntikṛtam śāntikṛtau śāntikṛtaḥ
Instrumentalśāntikṛtā śāntikṛdbhyām śāntikṛdbhiḥ
Dativeśāntikṛte śāntikṛdbhyām śāntikṛdbhyaḥ
Ablativeśāntikṛtaḥ śāntikṛdbhyām śāntikṛdbhyaḥ
Genitiveśāntikṛtaḥ śāntikṛtoḥ śāntikṛtām
Locativeśāntikṛti śāntikṛtoḥ śāntikṛtsu

Compound śāntikṛt -

Adverb -śāntikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria