Declension table of ?śāntijala

Deva

NeuterSingularDualPlural
Nominativeśāntijalam śāntijale śāntijalāni
Vocativeśāntijala śāntijale śāntijalāni
Accusativeśāntijalam śāntijale śāntijalāni
Instrumentalśāntijalena śāntijalābhyām śāntijalaiḥ
Dativeśāntijalāya śāntijalābhyām śāntijalebhyaḥ
Ablativeśāntijalāt śāntijalābhyām śāntijalebhyaḥ
Genitiveśāntijalasya śāntijalayoḥ śāntijalānām
Locativeśāntijale śāntijalayoḥ śāntijaleṣu

Compound śāntijala -

Adverb -śāntijalam -śāntijalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria