Declension table of ?śāntihoma

Deva

MasculineSingularDualPlural
Nominativeśāntihomaḥ śāntihomau śāntihomāḥ
Vocativeśāntihoma śāntihomau śāntihomāḥ
Accusativeśāntihomam śāntihomau śāntihomān
Instrumentalśāntihomena śāntihomābhyām śāntihomaiḥ śāntihomebhiḥ
Dativeśāntihomāya śāntihomābhyām śāntihomebhyaḥ
Ablativeśāntihomāt śāntihomābhyām śāntihomebhyaḥ
Genitiveśāntihomasya śāntihomayoḥ śāntihomānām
Locativeśāntihome śāntihomayoḥ śāntihomeṣu

Compound śāntihoma -

Adverb -śāntihomam -śāntihomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria