Declension table of ?śāntiguru

Deva

MasculineSingularDualPlural
Nominativeśāntiguruḥ śāntigurū śāntiguravaḥ
Vocativeśāntiguro śāntigurū śāntiguravaḥ
Accusativeśāntigurum śāntigurū śāntigurūn
Instrumentalśāntiguruṇā śāntigurubhyām śāntigurubhiḥ
Dativeśāntigurave śāntigurubhyām śāntigurubhyaḥ
Ablativeśāntiguroḥ śāntigurubhyām śāntigurubhyaḥ
Genitiveśāntiguroḥ śāntigurvoḥ śāntigurūṇām
Locativeśāntigurau śāntigurvoḥ śāntiguruṣu

Compound śāntiguru -

Adverb -śāntiguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria