Declension table of ?śāntigrantha

Deva

MasculineSingularDualPlural
Nominativeśāntigranthaḥ śāntigranthau śāntigranthāḥ
Vocativeśāntigrantha śāntigranthau śāntigranthāḥ
Accusativeśāntigrantham śāntigranthau śāntigranthān
Instrumentalśāntigranthena śāntigranthābhyām śāntigranthaiḥ śāntigranthebhiḥ
Dativeśāntigranthāya śāntigranthābhyām śāntigranthebhyaḥ
Ablativeśāntigranthāt śāntigranthābhyām śāntigranthebhyaḥ
Genitiveśāntigranthasya śāntigranthayoḥ śāntigranthānām
Locativeśāntigranthe śāntigranthayoḥ śāntigrantheṣu

Compound śāntigrantha -

Adverb -śāntigrantham -śāntigranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria