Declension table of ?śāntigaṇapati

Deva

MasculineSingularDualPlural
Nominativeśāntigaṇapatiḥ śāntigaṇapatī śāntigaṇapatayaḥ
Vocativeśāntigaṇapate śāntigaṇapatī śāntigaṇapatayaḥ
Accusativeśāntigaṇapatim śāntigaṇapatī śāntigaṇapatīn
Instrumentalśāntigaṇapatinā śāntigaṇapatibhyām śāntigaṇapatibhiḥ
Dativeśāntigaṇapataye śāntigaṇapatibhyām śāntigaṇapatibhyaḥ
Ablativeśāntigaṇapateḥ śāntigaṇapatibhyām śāntigaṇapatibhyaḥ
Genitiveśāntigaṇapateḥ śāntigaṇapatyoḥ śāntigaṇapatīnām
Locativeśāntigaṇapatau śāntigaṇapatyoḥ śāntigaṇapatiṣu

Compound śāntigaṇapati -

Adverb -śāntigaṇapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria