Declension table of ?śāntigṛhaka

Deva

NeuterSingularDualPlural
Nominativeśāntigṛhakam śāntigṛhake śāntigṛhakāṇi
Vocativeśāntigṛhaka śāntigṛhake śāntigṛhakāṇi
Accusativeśāntigṛhakam śāntigṛhake śāntigṛhakāṇi
Instrumentalśāntigṛhakeṇa śāntigṛhakābhyām śāntigṛhakaiḥ
Dativeśāntigṛhakāya śāntigṛhakābhyām śāntigṛhakebhyaḥ
Ablativeśāntigṛhakāt śāntigṛhakābhyām śāntigṛhakebhyaḥ
Genitiveśāntigṛhakasya śāntigṛhakayoḥ śāntigṛhakāṇām
Locativeśāntigṛhake śāntigṛhakayoḥ śāntigṛhakeṣu

Compound śāntigṛhaka -

Adverb -śāntigṛhakam -śāntigṛhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria