Declension table of ?śāntigṛha

Deva

NeuterSingularDualPlural
Nominativeśāntigṛham śāntigṛhe śāntigṛhāṇi
Vocativeśāntigṛha śāntigṛhe śāntigṛhāṇi
Accusativeśāntigṛham śāntigṛhe śāntigṛhāṇi
Instrumentalśāntigṛheṇa śāntigṛhābhyām śāntigṛhaiḥ
Dativeśāntigṛhāya śāntigṛhābhyām śāntigṛhebhyaḥ
Ablativeśāntigṛhāt śāntigṛhābhyām śāntigṛhebhyaḥ
Genitiveśāntigṛhasya śāntigṛhayoḥ śāntigṛhāṇām
Locativeśāntigṛhe śāntigṛhayoḥ śāntigṛheṣu

Compound śāntigṛha -

Adverb -śāntigṛham -śāntigṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria