Declension table of ?śāntidā

Deva

FeminineSingularDualPlural
Nominativeśāntidā śāntide śāntidāḥ
Vocativeśāntide śāntide śāntidāḥ
Accusativeśāntidām śāntide śāntidāḥ
Instrumentalśāntidayā śāntidābhyām śāntidābhiḥ
Dativeśāntidāyai śāntidābhyām śāntidābhyaḥ
Ablativeśāntidāyāḥ śāntidābhyām śāntidābhyaḥ
Genitiveśāntidāyāḥ śāntidayoḥ śāntidānām
Locativeśāntidāyām śāntidayoḥ śāntidāsu

Adverb -śāntidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria