Declension table of ?śānticintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeśānticintāmaṇiḥ śānticintāmaṇī śānticintāmaṇayaḥ
Vocativeśānticintāmaṇe śānticintāmaṇī śānticintāmaṇayaḥ
Accusativeśānticintāmaṇim śānticintāmaṇī śānticintāmaṇīn
Instrumentalśānticintāmaṇinā śānticintāmaṇibhyām śānticintāmaṇibhiḥ
Dativeśānticintāmaṇaye śānticintāmaṇibhyām śānticintāmaṇibhyaḥ
Ablativeśānticintāmaṇeḥ śānticintāmaṇibhyām śānticintāmaṇibhyaḥ
Genitiveśānticintāmaṇeḥ śānticintāmaṇyoḥ śānticintāmaṇīnām
Locativeśānticintāmaṇau śānticintāmaṇyoḥ śānticintāmaṇiṣu

Compound śānticintāmaṇi -

Adverb -śānticintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria