Declension table of ?śāntibhājana

Deva

NeuterSingularDualPlural
Nominativeśāntibhājanam śāntibhājane śāntibhājanāni
Vocativeśāntibhājana śāntibhājane śāntibhājanāni
Accusativeśāntibhājanam śāntibhājane śāntibhājanāni
Instrumentalśāntibhājanena śāntibhājanābhyām śāntibhājanaiḥ
Dativeśāntibhājanāya śāntibhājanābhyām śāntibhājanebhyaḥ
Ablativeśāntibhājanāt śāntibhājanābhyām śāntibhājanebhyaḥ
Genitiveśāntibhājanasya śāntibhājanayoḥ śāntibhājanānām
Locativeśāntibhājane śāntibhājanayoḥ śāntibhājaneṣu

Compound śāntibhājana -

Adverb -śāntibhājanam -śāntibhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria