Declension table of ?śāntiṣeṇa

Deva

MasculineSingularDualPlural
Nominativeśāntiṣeṇaḥ śāntiṣeṇau śāntiṣeṇāḥ
Vocativeśāntiṣeṇa śāntiṣeṇau śāntiṣeṇāḥ
Accusativeśāntiṣeṇam śāntiṣeṇau śāntiṣeṇān
Instrumentalśāntiṣeṇena śāntiṣeṇābhyām śāntiṣeṇaiḥ śāntiṣeṇebhiḥ
Dativeśāntiṣeṇāya śāntiṣeṇābhyām śāntiṣeṇebhyaḥ
Ablativeśāntiṣeṇāt śāntiṣeṇābhyām śāntiṣeṇebhyaḥ
Genitiveśāntiṣeṇasya śāntiṣeṇayoḥ śāntiṣeṇānām
Locativeśāntiṣeṇe śāntiṣeṇayoḥ śāntiṣeṇeṣu

Compound śāntiṣeṇa -

Adverb -śāntiṣeṇam -śāntiṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria