Declension table of śānti

Deva

MasculineSingularDualPlural
Nominativeśāntiḥ śāntī śāntayaḥ
Vocativeśānte śāntī śāntayaḥ
Accusativeśāntim śāntī śāntīn
Instrumentalśāntinā śāntibhyām śāntibhiḥ
Dativeśāntaye śāntibhyām śāntibhyaḥ
Ablativeśānteḥ śāntibhyām śāntibhyaḥ
Genitiveśānteḥ śāntyoḥ śāntīnām
Locativeśāntau śāntyoḥ śāntiṣu

Compound śānti -

Adverb -śānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria