Declension table of ?śāntavivādā

Deva

FeminineSingularDualPlural
Nominativeśāntavivādā śāntavivāde śāntavivādāḥ
Vocativeśāntavivāde śāntavivāde śāntavivādāḥ
Accusativeśāntavivādām śāntavivāde śāntavivādāḥ
Instrumentalśāntavivādayā śāntavivādābhyām śāntavivādābhiḥ
Dativeśāntavivādāyai śāntavivādābhyām śāntavivādābhyaḥ
Ablativeśāntavivādāyāḥ śāntavivādābhyām śāntavivādābhyaḥ
Genitiveśāntavivādāyāḥ śāntavivādayoḥ śāntavivādānām
Locativeśāntavivādāyām śāntavivādayoḥ śāntavivādāsu

Adverb -śāntavivādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria