Declension table of ?śāntavivāda

Deva

NeuterSingularDualPlural
Nominativeśāntavivādam śāntavivāde śāntavivādāni
Vocativeśāntavivāda śāntavivāde śāntavivādāni
Accusativeśāntavivādam śāntavivāde śāntavivādāni
Instrumentalśāntavivādena śāntavivādābhyām śāntavivādaiḥ
Dativeśāntavivādāya śāntavivādābhyām śāntavivādebhyaḥ
Ablativeśāntavivādāt śāntavivādābhyām śāntavivādebhyaḥ
Genitiveśāntavivādasya śāntavivādayoḥ śāntavivādānām
Locativeśāntavivāde śāntavivādayoḥ śāntavivādeṣu

Compound śāntavivāda -

Adverb -śāntavivādam -śāntavivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria