Declension table of ?śāntavīradeśikendra

Deva

MasculineSingularDualPlural
Nominativeśāntavīradeśikendraḥ śāntavīradeśikendrau śāntavīradeśikendrāḥ
Vocativeśāntavīradeśikendra śāntavīradeśikendrau śāntavīradeśikendrāḥ
Accusativeśāntavīradeśikendram śāntavīradeśikendrau śāntavīradeśikendrān
Instrumentalśāntavīradeśikendreṇa śāntavīradeśikendrābhyām śāntavīradeśikendraiḥ śāntavīradeśikendrebhiḥ
Dativeśāntavīradeśikendrāya śāntavīradeśikendrābhyām śāntavīradeśikendrebhyaḥ
Ablativeśāntavīradeśikendrāt śāntavīradeśikendrābhyām śāntavīradeśikendrebhyaḥ
Genitiveśāntavīradeśikendrasya śāntavīradeśikendrayoḥ śāntavīradeśikendrāṇām
Locativeśāntavīradeśikendre śāntavīradeśikendrayoḥ śāntavīradeśikendreṣu

Compound śāntavīradeśikendra -

Adverb -śāntavīradeśikendram -śāntavīradeśikendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria