Declension table of ?śāntatva

Deva

NeuterSingularDualPlural
Nominativeśāntatvam śāntatve śāntatvāni
Vocativeśāntatva śāntatve śāntatvāni
Accusativeśāntatvam śāntatve śāntatvāni
Instrumentalśāntatvena śāntatvābhyām śāntatvaiḥ
Dativeśāntatvāya śāntatvābhyām śāntatvebhyaḥ
Ablativeśāntatvāt śāntatvābhyām śāntatvebhyaḥ
Genitiveśāntatvasya śāntatvayoḥ śāntatvānām
Locativeśāntatve śāntatvayoḥ śāntatveṣu

Compound śāntatva -

Adverb -śāntatvam -śāntatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria