Declension table of ?śāntatoya

Deva

NeuterSingularDualPlural
Nominativeśāntatoyam śāntatoye śāntatoyāni
Vocativeśāntatoya śāntatoye śāntatoyāni
Accusativeśāntatoyam śāntatoye śāntatoyāni
Instrumentalśāntatoyena śāntatoyābhyām śāntatoyaiḥ
Dativeśāntatoyāya śāntatoyābhyām śāntatoyebhyaḥ
Ablativeśāntatoyāt śāntatoyābhyām śāntatoyebhyaḥ
Genitiveśāntatoyasya śāntatoyayoḥ śāntatoyānām
Locativeśāntatoye śāntatoyayoḥ śāntatoyeṣu

Compound śāntatoya -

Adverb -śāntatoyam -śāntatoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria