Declension table of ?śāntatoya

Deva

MasculineSingularDualPlural
Nominativeśāntatoyaḥ śāntatoyau śāntatoyāḥ
Vocativeśāntatoya śāntatoyau śāntatoyāḥ
Accusativeśāntatoyam śāntatoyau śāntatoyān
Instrumentalśāntatoyena śāntatoyābhyām śāntatoyaiḥ śāntatoyebhiḥ
Dativeśāntatoyāya śāntatoyābhyām śāntatoyebhyaḥ
Ablativeśāntatoyāt śāntatoyābhyām śāntatoyebhyaḥ
Genitiveśāntatoyasya śāntatoyayoḥ śāntatoyānām
Locativeśāntatoye śāntatoyayoḥ śāntatoyeṣu

Compound śāntatoya -

Adverb -śāntatoyam -śāntatoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria