Declension table of ?śāntatā

Deva

FeminineSingularDualPlural
Nominativeśāntatā śāntate śāntatāḥ
Vocativeśāntate śāntate śāntatāḥ
Accusativeśāntatām śāntate śāntatāḥ
Instrumentalśāntatayā śāntatābhyām śāntatābhiḥ
Dativeśāntatāyai śāntatābhyām śāntatābhyaḥ
Ablativeśāntatāyāḥ śāntatābhyām śāntatābhyaḥ
Genitiveśāntatāyāḥ śāntatayoḥ śāntatānām
Locativeśāntatāyām śāntatayoḥ śāntatāsu

Adverb -śāntatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria