Declension table of ?śāntasūri

Deva

MasculineSingularDualPlural
Nominativeśāntasūriḥ śāntasūrī śāntasūrayaḥ
Vocativeśāntasūre śāntasūrī śāntasūrayaḥ
Accusativeśāntasūrim śāntasūrī śāntasūrīn
Instrumentalśāntasūriṇā śāntasūribhyām śāntasūribhiḥ
Dativeśāntasūraye śāntasūribhyām śāntasūribhyaḥ
Ablativeśāntasūreḥ śāntasūribhyām śāntasūribhyaḥ
Genitiveśāntasūreḥ śāntasūryoḥ śāntasūrīṇām
Locativeśāntasūrau śāntasūryoḥ śāntasūriṣu

Compound śāntasūri -

Adverb -śāntasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria