Declension table of ?śāntasumati

Deva

MasculineSingularDualPlural
Nominativeśāntasumatiḥ śāntasumatī śāntasumatayaḥ
Vocativeśāntasumate śāntasumatī śāntasumatayaḥ
Accusativeśāntasumatim śāntasumatī śāntasumatīn
Instrumentalśāntasumatinā śāntasumatibhyām śāntasumatibhiḥ
Dativeśāntasumataye śāntasumatibhyām śāntasumatibhyaḥ
Ablativeśāntasumateḥ śāntasumatibhyām śāntasumatibhyaḥ
Genitiveśāntasumateḥ śāntasumatyoḥ śāntasumatīnām
Locativeśāntasumatau śāntasumatyoḥ śāntasumatiṣu

Compound śāntasumati -

Adverb -śāntasumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria