Declension table of ?śāntarūpā

Deva

FeminineSingularDualPlural
Nominativeśāntarūpā śāntarūpe śāntarūpāḥ
Vocativeśāntarūpe śāntarūpe śāntarūpāḥ
Accusativeśāntarūpām śāntarūpe śāntarūpāḥ
Instrumentalśāntarūpayā śāntarūpābhyām śāntarūpābhiḥ
Dativeśāntarūpāyai śāntarūpābhyām śāntarūpābhyaḥ
Ablativeśāntarūpāyāḥ śāntarūpābhyām śāntarūpābhyaḥ
Genitiveśāntarūpāyāḥ śāntarūpayoḥ śāntarūpāṇām
Locativeśāntarūpāyām śāntarūpayoḥ śāntarūpāsu

Adverb -śāntarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria