Declension table of ?śāntarūpa

Deva

NeuterSingularDualPlural
Nominativeśāntarūpam śāntarūpe śāntarūpāṇi
Vocativeśāntarūpa śāntarūpe śāntarūpāṇi
Accusativeśāntarūpam śāntarūpe śāntarūpāṇi
Instrumentalśāntarūpeṇa śāntarūpābhyām śāntarūpaiḥ
Dativeśāntarūpāya śāntarūpābhyām śāntarūpebhyaḥ
Ablativeśāntarūpāt śāntarūpābhyām śāntarūpebhyaḥ
Genitiveśāntarūpasya śāntarūpayoḥ śāntarūpāṇām
Locativeśāntarūpe śāntarūpayoḥ śāntarūpeṣu

Compound śāntarūpa -

Adverb -śāntarūpam -śāntarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria