Declension table of ?śāntarūpa

Deva

MasculineSingularDualPlural
Nominativeśāntarūpaḥ śāntarūpau śāntarūpāḥ
Vocativeśāntarūpa śāntarūpau śāntarūpāḥ
Accusativeśāntarūpam śāntarūpau śāntarūpān
Instrumentalśāntarūpeṇa śāntarūpābhyām śāntarūpaiḥ śāntarūpebhiḥ
Dativeśāntarūpāya śāntarūpābhyām śāntarūpebhyaḥ
Ablativeśāntarūpāt śāntarūpābhyām śāntarūpebhyaḥ
Genitiveśāntarūpasya śāntarūpayoḥ śāntarūpāṇām
Locativeśāntarūpe śāntarūpayoḥ śāntarūpeṣu

Compound śāntarūpa -

Adverb -śāntarūpam -śāntarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria