Declension table of ?śāntaraśmi

Deva

NeuterSingularDualPlural
Nominativeśāntaraśmi śāntaraśminī śāntaraśmīni
Vocativeśāntaraśmi śāntaraśminī śāntaraśmīni
Accusativeśāntaraśmi śāntaraśminī śāntaraśmīni
Instrumentalśāntaraśminā śāntaraśmibhyām śāntaraśmibhiḥ
Dativeśāntaraśmine śāntaraśmibhyām śāntaraśmibhyaḥ
Ablativeśāntaraśminaḥ śāntaraśmibhyām śāntaraśmibhyaḥ
Genitiveśāntaraśminaḥ śāntaraśminoḥ śāntaraśmīnām
Locativeśāntaraśmini śāntaraśminoḥ śāntaraśmiṣu

Compound śāntaraśmi -

Adverb -śāntaraśmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria