Declension table of ?śāntaraśmi

Deva

MasculineSingularDualPlural
Nominativeśāntaraśmiḥ śāntaraśmī śāntaraśmayaḥ
Vocativeśāntaraśme śāntaraśmī śāntaraśmayaḥ
Accusativeśāntaraśmim śāntaraśmī śāntaraśmīn
Instrumentalśāntaraśminā śāntaraśmibhyām śāntaraśmibhiḥ
Dativeśāntaraśmaye śāntaraśmibhyām śāntaraśmibhyaḥ
Ablativeśāntaraśmeḥ śāntaraśmibhyām śāntaraśmibhyaḥ
Genitiveśāntaraśmeḥ śāntaraśmyoḥ śāntaraśmīnām
Locativeśāntaraśmau śāntaraśmyoḥ śāntaraśmiṣu

Compound śāntaraśmi -

Adverb -śāntaraśmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria