Declension table of śāntarasa

Deva

MasculineSingularDualPlural
Nominativeśāntarasaḥ śāntarasau śāntarasāḥ
Vocativeśāntarasa śāntarasau śāntarasāḥ
Accusativeśāntarasam śāntarasau śāntarasān
Instrumentalśāntarasena śāntarasābhyām śāntarasaiḥ śāntarasebhiḥ
Dativeśāntarasāya śāntarasābhyām śāntarasebhyaḥ
Ablativeśāntarasāt śāntarasābhyām śāntarasebhyaḥ
Genitiveśāntarasasya śāntarasayoḥ śāntarasānām
Locativeśāntarase śāntarasayoḥ śāntaraseṣu

Compound śāntarasa -

Adverb -śāntarasam -śāntarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria