Declension table of ?śāntarajasā

Deva

FeminineSingularDualPlural
Nominativeśāntarajasā śāntarajase śāntarajasāḥ
Vocativeśāntarajase śāntarajase śāntarajasāḥ
Accusativeśāntarajasām śāntarajase śāntarajasāḥ
Instrumentalśāntarajasayā śāntarajasābhyām śāntarajasābhiḥ
Dativeśāntarajasāyai śāntarajasābhyām śāntarajasābhyaḥ
Ablativeśāntarajasāyāḥ śāntarajasābhyām śāntarajasābhyaḥ
Genitiveśāntarajasāyāḥ śāntarajasayoḥ śāntarajasānām
Locativeśāntarajasāyām śāntarajasayoḥ śāntarajasāsu

Adverb -śāntarajasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria