Declension table of ?śāntamanasā

Deva

FeminineSingularDualPlural
Nominativeśāntamanasā śāntamanase śāntamanasāḥ
Vocativeśāntamanase śāntamanase śāntamanasāḥ
Accusativeśāntamanasām śāntamanase śāntamanasāḥ
Instrumentalśāntamanasayā śāntamanasābhyām śāntamanasābhiḥ
Dativeśāntamanasāyai śāntamanasābhyām śāntamanasābhyaḥ
Ablativeśāntamanasāyāḥ śāntamanasābhyām śāntamanasābhyaḥ
Genitiveśāntamanasāyāḥ śāntamanasayoḥ śāntamanasānām
Locativeśāntamanasāyām śāntamanasayoḥ śāntamanasāsu

Adverb -śāntamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria