Declension table of ?śāntamala

Deva

NeuterSingularDualPlural
Nominativeśāntamalam śāntamale śāntamalāni
Vocativeśāntamala śāntamale śāntamalāni
Accusativeśāntamalam śāntamale śāntamalāni
Instrumentalśāntamalena śāntamalābhyām śāntamalaiḥ
Dativeśāntamalāya śāntamalābhyām śāntamalebhyaḥ
Ablativeśāntamalāt śāntamalābhyām śāntamalebhyaḥ
Genitiveśāntamalasya śāntamalayoḥ śāntamalānām
Locativeśāntamale śāntamalayoḥ śāntamaleṣu

Compound śāntamala -

Adverb -śāntamalam -śāntamalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria