Declension table of ?śāntalābhā

Deva

FeminineSingularDualPlural
Nominativeśāntalābhā śāntalābhe śāntalābhāḥ
Vocativeśāntalābhe śāntalābhe śāntalābhāḥ
Accusativeśāntalābhām śāntalābhe śāntalābhāḥ
Instrumentalśāntalābhayā śāntalābhābhyām śāntalābhābhiḥ
Dativeśāntalābhāyai śāntalābhābhyām śāntalābhābhyaḥ
Ablativeśāntalābhāyāḥ śāntalābhābhyām śāntalābhābhyaḥ
Genitiveśāntalābhāyāḥ śāntalābhayoḥ śāntalābhānām
Locativeśāntalābhāyām śāntalābhayoḥ śāntalābhāsu

Adverb -śāntalābham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria