Declension table of ?śāntalābha

Deva

NeuterSingularDualPlural
Nominativeśāntalābham śāntalābhe śāntalābhāni
Vocativeśāntalābha śāntalābhe śāntalābhāni
Accusativeśāntalābham śāntalābhe śāntalābhāni
Instrumentalśāntalābhena śāntalābhābhyām śāntalābhaiḥ
Dativeśāntalābhāya śāntalābhābhyām śāntalābhebhyaḥ
Ablativeśāntalābhāt śāntalābhābhyām śāntalābhebhyaḥ
Genitiveśāntalābhasya śāntalābhayoḥ śāntalābhānām
Locativeśāntalābhe śāntalābhayoḥ śāntalābheṣu

Compound śāntalābha -

Adverb -śāntalābham -śāntalābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria