Declension table of ?śāntakrodhā

Deva

FeminineSingularDualPlural
Nominativeśāntakrodhā śāntakrodhe śāntakrodhāḥ
Vocativeśāntakrodhe śāntakrodhe śāntakrodhāḥ
Accusativeśāntakrodhām śāntakrodhe śāntakrodhāḥ
Instrumentalśāntakrodhayā śāntakrodhābhyām śāntakrodhābhiḥ
Dativeśāntakrodhāyai śāntakrodhābhyām śāntakrodhābhyaḥ
Ablativeśāntakrodhāyāḥ śāntakrodhābhyām śāntakrodhābhyaḥ
Genitiveśāntakrodhāyāḥ śāntakrodhayoḥ śāntakrodhānām
Locativeśāntakrodhāyām śāntakrodhayoḥ śāntakrodhāsu

Adverb -śāntakrodham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria