Declension table of ?śāntakrodha

Deva

NeuterSingularDualPlural
Nominativeśāntakrodham śāntakrodhe śāntakrodhāni
Vocativeśāntakrodha śāntakrodhe śāntakrodhāni
Accusativeśāntakrodham śāntakrodhe śāntakrodhāni
Instrumentalśāntakrodhena śāntakrodhābhyām śāntakrodhaiḥ
Dativeśāntakrodhāya śāntakrodhābhyām śāntakrodhebhyaḥ
Ablativeśāntakrodhāt śāntakrodhābhyām śāntakrodhebhyaḥ
Genitiveśāntakrodhasya śāntakrodhayoḥ śāntakrodhānām
Locativeśāntakrodhe śāntakrodhayoḥ śāntakrodheṣu

Compound śāntakrodha -

Adverb -śāntakrodham -śāntakrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria