Declension table of ?śāntakrodha

Deva

MasculineSingularDualPlural
Nominativeśāntakrodhaḥ śāntakrodhau śāntakrodhāḥ
Vocativeśāntakrodha śāntakrodhau śāntakrodhāḥ
Accusativeśāntakrodham śāntakrodhau śāntakrodhān
Instrumentalśāntakrodhena śāntakrodhābhyām śāntakrodhaiḥ śāntakrodhebhiḥ
Dativeśāntakrodhāya śāntakrodhābhyām śāntakrodhebhyaḥ
Ablativeśāntakrodhāt śāntakrodhābhyām śāntakrodhebhyaḥ
Genitiveśāntakrodhasya śāntakrodhayoḥ śāntakrodhānām
Locativeśāntakrodhe śāntakrodhayoḥ śāntakrodheṣu

Compound śāntakrodha -

Adverb -śāntakrodham -śāntakrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria