Declension table of ?śāntakarṇa

Deva

MasculineSingularDualPlural
Nominativeśāntakarṇaḥ śāntakarṇau śāntakarṇāḥ
Vocativeśāntakarṇa śāntakarṇau śāntakarṇāḥ
Accusativeśāntakarṇam śāntakarṇau śāntakarṇān
Instrumentalśāntakarṇena śāntakarṇābhyām śāntakarṇaiḥ śāntakarṇebhiḥ
Dativeśāntakarṇāya śāntakarṇābhyām śāntakarṇebhyaḥ
Ablativeśāntakarṇāt śāntakarṇābhyām śāntakarṇebhyaḥ
Genitiveśāntakarṇasya śāntakarṇayoḥ śāntakarṇānām
Locativeśāntakarṇe śāntakarṇayoḥ śāntakarṇeṣu

Compound śāntakarṇa -

Adverb -śāntakarṇam -śāntakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria