Declension table of ?śāntakā

Deva

FeminineSingularDualPlural
Nominativeśāntakā śāntake śāntakāḥ
Vocativeśāntake śāntake śāntakāḥ
Accusativeśāntakām śāntake śāntakāḥ
Instrumentalśāntakayā śāntakābhyām śāntakābhiḥ
Dativeśāntakāyai śāntakābhyām śāntakābhyaḥ
Ablativeśāntakāyāḥ śāntakābhyām śāntakābhyaḥ
Genitiveśāntakāyāḥ śāntakayoḥ śāntakānām
Locativeśāntakāyām śāntakayoḥ śāntakāsu

Adverb -śāntakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria