Declension table of ?śāntaka

Deva

NeuterSingularDualPlural
Nominativeśāntakam śāntake śāntakāni
Vocativeśāntaka śāntake śāntakāni
Accusativeśāntakam śāntake śāntakāni
Instrumentalśāntakena śāntakābhyām śāntakaiḥ
Dativeśāntakāya śāntakābhyām śāntakebhyaḥ
Ablativeśāntakāt śāntakābhyām śāntakebhyaḥ
Genitiveśāntakasya śāntakayoḥ śāntakānām
Locativeśāntake śāntakayoḥ śāntakeṣu

Compound śāntaka -

Adverb -śāntakam -śāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria