Declension table of ?śāntaka

Deva

MasculineSingularDualPlural
Nominativeśāntakaḥ śāntakau śāntakāḥ
Vocativeśāntaka śāntakau śāntakāḥ
Accusativeśāntakam śāntakau śāntakān
Instrumentalśāntakena śāntakābhyām śāntakaiḥ śāntakebhiḥ
Dativeśāntakāya śāntakābhyām śāntakebhyaḥ
Ablativeśāntakāt śāntakābhyām śāntakebhyaḥ
Genitiveśāntakasya śāntakayoḥ śāntakānām
Locativeśāntake śāntakayoḥ śāntakeṣu

Compound śāntaka -

Adverb -śāntakam -śāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria