Declension table of ?śāntajvarā

Deva

FeminineSingularDualPlural
Nominativeśāntajvarā śāntajvare śāntajvarāḥ
Vocativeśāntajvare śāntajvare śāntajvarāḥ
Accusativeśāntajvarām śāntajvare śāntajvarāḥ
Instrumentalśāntajvarayā śāntajvarābhyām śāntajvarābhiḥ
Dativeśāntajvarāyai śāntajvarābhyām śāntajvarābhyaḥ
Ablativeśāntajvarāyāḥ śāntajvarābhyām śāntajvarābhyaḥ
Genitiveśāntajvarāyāḥ śāntajvarayoḥ śāntajvarāṇām
Locativeśāntajvarāyām śāntajvarayoḥ śāntajvarāsu

Adverb -śāntajvaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria