Declension table of ?śāntajvara

Deva

NeuterSingularDualPlural
Nominativeśāntajvaram śāntajvare śāntajvarāṇi
Vocativeśāntajvara śāntajvare śāntajvarāṇi
Accusativeśāntajvaram śāntajvare śāntajvarāṇi
Instrumentalśāntajvareṇa śāntajvarābhyām śāntajvaraiḥ
Dativeśāntajvarāya śāntajvarābhyām śāntajvarebhyaḥ
Ablativeśāntajvarāt śāntajvarābhyām śāntajvarebhyaḥ
Genitiveśāntajvarasya śāntajvarayoḥ śāntajvarāṇām
Locativeśāntajvare śāntajvarayoḥ śāntajvareṣu

Compound śāntajvara -

Adverb -śāntajvaram -śāntajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria